B 335-11 Bījagaṇita
Manuscript culture infobox
Filmed in: B 335/11
Title: Bījagaṇita
Dimensions: 28.3 x 10.3 cm x 101 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2805
Remarks:
Reel No. B 335/11
Inventory No. 12144
Title Sūryaprakāśa
Remarks a commentary on Bījagaṇita
Author
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the astrology
Manuscript Details
Script Devanagari
Material paper
State
Size 28.5 x 10.0 cm
Binding Hole
Folios 101
Lines per Folio 9
Foliation numbers in both margins of the verso
Place of Deposit NAK
Accession No. 5/2805
Manuscript Features
Excerpts
Beginning
śrī gaṇeśāya namaḥ ||
|| bhāle prāleyaraśmiḥ sunayana yugalonnmīlanesiddhayauṣṭau
kaṇṭhe śrīkaṇṭhapīṭhe sphuratiphaṇiphaṇāsanmaṇīnāṃ prakāṃtiḥ ||
āste vrahmādimauli sthalamadhupagaṇoyatpadāṃbhojapīṭha
prāntenantaprabhāvaṃ gaṇapatiriti yajjyotiravyādihāsmāt(!) || 1 ||
yatpādāṃvuruha prasād kaṇikā saṃjāta vodhādahaṃ
pāṭī kuṭṭaka vījataṃtragahanākūpārapāraṃgataḥ ||
chandolaṃkṛtikāvya nārakamahat saṃgītaśāstrārthavit
taṃ vande nijajātamuttamaguṇaṃ śrī jñānarājaṃgurum || 2 || (fol. 1v1–4)
End
vyākhye vāsana yātvite gaṇitayorlīlāvatīvījayo
sta chachrīpatipaddhateśca gaṇitaṃ vījaṃ tathaikaṃ vyadhāt ||
ekaṃ tājakamacyutārthamaparaṃ kāvyadva(!) prauḍhadhīḥ
sūryobodha sudhāakrākhyamakarodadhyātmaśāstreṣṭakam || 7 ||
paropakārārtha mudāhṛtena(!) madvāgvilāsenarasojvalena ||
śabdābhidhaṃ vrahma yataḥ pravṛttaṃ sa prīyatāṃ yādavarājasiṃhaḥ || 8 || (fol. 100v7–101r1)
Colophon
|| iti śrī daivajñajñānahāja(!) tanaya paṇḍitasūrya gaṇaka viracitaṃ sūryaprakāśa nāmakaṃ bhāskarīya vījabhāṣyaṃ samāptam || ❁ || śubhambhūyāt || || (fol. 101r1–2)
Microfilm Details
Reel No. B 335/11
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 27-12-2004