B 335-11 Bījagaṇita

Template:IP

Manuscript culture infobox

Filmed in: B 335/11
Title: Bījagaṇita
Dimensions: 28.3 x 10.3 cm x 101 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2805
Remarks:


Reel No. B 335/11

Inventory No. 12144

Title Sūryaprakāśa

Remarks a commentary on Bījagaṇita

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the astrology

Manuscript Details

Script Devanagari

Material paper

State

Size 28.5 x 10.0 cm

Binding Hole

Folios 101

Lines per Folio 9

Foliation numbers in both margins of the verso

Place of Deposit NAK

Accession No. 5/2805

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||

|| bhāle prāleyaraśmiḥ sunayana yugalonnmīlanesiddhayauṣṭau
kaṇṭhe śrīkaṇṭhapīṭhe sphuratiphaṇiphaṇāsanmaṇīnāṃ prakāṃtiḥ ||
āste vrahmādimauli sthalamadhupagaṇoyatpadāṃbhojapīṭha
prāntenantaprabhāvaṃ gaṇapatiriti yajjyotiravyādihāsmāt(!) || 1 ||

yatpādāṃvuruha prasād kaṇikā saṃjāta vodhādahaṃ
pāṭī kuṭṭaka vījataṃtragahanākūpārapāraṃgataḥ ||
chandolaṃkṛtikāvya nārakamahat saṃgītaśāstrārthavit
taṃ vande nijajātamuttamaguṇaṃ śrī jñānarājaṃgurum || 2 || (fol. 1v1–4)

End

vyākhye vāsana yātvite gaṇitayorlīlāvatīvījayo
sta chachrīpatipaddhateśca gaṇitaṃ vījaṃ tathaikaṃ vyadhāt ||
ekaṃ tājakamacyutārthamaparaṃ kāvyadva(!) prauḍhadhīḥ
sūryobodha sudhāakrākhyamakarodadhyātmaśāstreṣṭakam || 7 ||

paropakārārtha mudāhṛtena(!) madvāgvilāsenarasojvalena ||
śabdābhidhaṃ vrahma yataḥ pravṛttaṃ sa prīyatāṃ yādavarājasiṃhaḥ || 8 || (fol. 100v7–101r1)

Colophon

|| iti śrī daivajñajñānahāja(!) tanaya paṇḍitasūrya gaṇaka viracitaṃ sūryaprakāśa nāmakaṃ bhāskarīya vījabhāṣyaṃ samāptam || ❁ || śubhambhūyāt ||    || (fol. 101r1–2)

Microfilm Details

Reel No. B 335/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-12-2004